Share:

Shri Navdurga Stotra

Shri Navdurga Stotra / श्री नवदुर्गा स्तोत्र

॥देवी शैलपुत्री॥


वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां। 

वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥

 

॥देवी ब्रह्मचारिणी॥


दधाना करपद्माभ्यामक्षमाला कमण्डलू ।

देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

 

॥देवी चन्द्रघण्टेति॥


पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ।

प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥

 

॥देवी कूष्माण्डा॥


सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।

दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

 

॥देवीस्कन्दमाता॥


सिंहासनगता नित्यं पद्माश्रितकरद्वया ।

शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

Know More Durga Kavach

॥देवीकात्यायणी॥


चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।

कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

 

॥देवीकालरात्रि॥


एकवेणी जपाकर्णपूर नग्ना खरास्थिता ।

लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥

वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥

 

॥देवीमहागौरी॥


श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।

महागौरी शुभं दद्यान्महादेवप्रमोददा ॥

 

॥देवीसिद्धिदात्रि॥


सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।

सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥

 

…. Praying_Emoji_grande Praying_Emoji_grande ….