Share:

Ardha Naareeswara Ashtakam

Ardha Naareeswara Ashtakam

Ardha Naareeswara Ashtakam in Telugu / అర్ధ నారీశ్వర అష్టకం

చాంపేయగౌరార్ధశరీరకాయై
కర్పూరగౌరార్ధశరీరకాయ ।
ధమ్మిల్లకాయై చ జటాధరాయ
నమః శివాయై చ నమః శివాయ ॥ 1 ॥

కస్తూరికాకుంకుమచర్చితాయై
చితారజఃపుంజ విచర్చితాయ ।
కృతస్మరాయై వికృతస్మరాయ
నమః శివాయై చ నమః శివాయ ॥ 2 ॥

ఝణత్క్వణత్కంకణనూపురాయై
పాదాబ్జరాజత్ఫణినూపురాయ ।
హేమాంగదాయై భుజగాంగదాయ
నమః శివాయై చ నమః శివాయ ॥ 3 ॥

విశాలనీలోత్పలలోచనాయై
వికాసిపంకేరుహలోచనాయ ।
సమేక్షణాయై విషమేక్షణాయ
నమః శివాయై చ నమః శివాయ ॥ 4 ॥

మందారమాలాకలితాలకాయై
కపాలమాలాంకితకంధరాయ ।
దివ్యాంబరాయై చ దిగంబరాయ
నమః శివాయై చ నమః శివాయ ॥ 5 ॥

అంభోధరశ్యామలకుంతలాయై
తటిత్ప్రభాతామ్రజటాధరాయ ।
నిరీశ్వరాయై నిఖిలేశ్వరాయ
నమః శివాయై చ నమః శివాయ ॥ 6 ॥

ప్రపంచసృష్ట్యున్ముఖలాస్యకాయై
సమస్తసంహారకతాండవాయ ।
జగజ్జనన్యై జగదేకపిత్రే
నమః శివాయై చ నమః శివాయ ॥ 7 ॥

ప్రదీప్తరత్నోజ్జ్వలకుండలాయై
స్ఫురన్మహాపన్నగభూషణాయ ।
శివాన్వితాయై చ శివాన్వితాయ
నమః శివాయై చ నమః శివాయ ॥ 8 ॥

ఏతత్పఠేదష్టకమిష్టదం యో
భక్త్యా స మాన్యో భువి దీర్ఘజీవీ ।
ప్రాప్నోతి సౌభాగ్యమనంతకాలం
భూయాత్సదా తస్య సమస్తసిద్ధిః

 

Ardha Naareeswara Ashtakam in Hindi / अर्ध नारीश्वर अष्टकम्

चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ 4 ॥

मंदारमालाकलितालकायै
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ॥ 5 ॥

अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ 6 ॥

प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ 8 ॥

एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः

 

Ardha Naareeswara Ashtakam in English

chāmpēyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya ।
dhammillakāyai cha jaṭādharāya
namaḥ śivāyai cha namaḥ śivāya ॥ 1 ॥

kastūrikākuṅkumacharchitāyai
chitārajaḥpuñja vicharchitāya ।
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 2 ॥

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya ।
hēmāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai cha namaḥ śivāya ॥ 3 ॥

viśālanīlōtpalalōchanāyai
vikāsipaṅkēruhalōchanāya ।
samēkṣaṇāyai viṣamēkṣaṇāya
namaḥ śivāyai cha namaḥ śivāya ॥ 4 ॥

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya ।
divyāmbarāyai cha digambarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 5 ॥

ambhōdharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya ।
nirīśvarāyai nikhilēśvarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 6 ॥

prapañchasṛṣṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya ।
jagajjananyai jagadēkapitrē
namaḥ śivāyai cha namaḥ śivāya ॥ 7 ॥

pradīptaratnōjjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya ।
śivānvitāyai cha śivānvitāya
namaḥ śivāyai cha namaḥ śivāya ॥ 8 ॥

ētatpaṭhēdaṣṭakamiṣṭadaṃ yō
bhaktyā sa mānyō bhuvi dīrghajīvī ।
prāpnōti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ

…. Praying_Emoji_grande Praying_Emoji_grande ….